Original

प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः ।अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् ॥ ४३ ॥

Segmented

प्रेक्षताम् सर्व-सैन्यानाम् मध्येन शिनिपुंगवः अभ्यगाद् वाहिनीम् भित्त्वा वृत्रहा इव आसुरीम् चमूम्

Analysis

Word Lemma Parse
प्रेक्षताम् प्रेक्ष् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
मध्येन मध्य pos=n,g=n,c=3,n=s
शिनिपुंगवः शिनिपुंगव pos=n,g=m,c=1,n=s
अभ्यगाद् अभिगा pos=v,p=3,n=s,l=lun
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s
इव इव pos=i
आसुरीम् आसुर pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s