Original

खड्गशक्तिधनुःकीर्णां गजाश्वरथसंकुलाम् ।प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥ ४२ ॥

Segmented

खड्ग-शक्ति-धनुः-कीर्णाम् गज-अश्व-रथ-संकुलाम् प्रवर्तिता उग्र-रुधिराम् शतशः क्षत्रिय-ऋषभैः

Analysis

Word Lemma Parse
खड्ग खड्ग pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
धनुः धनुस् pos=n,comp=y
कीर्णाम् कृ pos=va,g=f,c=2,n=s,f=part
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s
प्रवर्तिता प्रवर्तय् pos=va,g=f,c=1,n=s,f=part
उग्र उग्र pos=a,comp=y
रुधिराम् रुधिर pos=n,g=f,c=2,n=s
शतशः शतशस् pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p