Original

सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम् ।निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ॥ ४१ ॥

Segmented

सहस्रबाहोः सदृशम् अक्षोभ्यम् इव सागरम् निवार्य कृतवर्माणम् सात्यकिः प्रययौ ततः

Analysis

Word Lemma Parse
सहस्रबाहोः सहस्रबाहु pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
निवार्य निवारय् pos=vi
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
ततः ततस् pos=i