Original

स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः ।शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥ ४० ॥

Segmented

स सिंह-दंष्ट्रः जानुभ्याम् आपन्नो अमित-विक्रमः शर-अर्दितः सात्यकिना रथोपस्थे नर-ऋषभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s