Original

दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः ।चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ॥ ४ ॥

Segmented

दुर्मुखो दशभिः बाणैः तथा दुःशासनो ऽष्टभिः चित्रसेनः च शैनेयम् द्वाभ्याम् विव्याध मारिष

Analysis

Word Lemma Parse
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
तथा तथा pos=i
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
ऽष्टभिः अष्टन् pos=n,g=m,c=3,n=p
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मारिष मारिष pos=n,g=m,c=8,n=s