Original

संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः ।प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे ॥ ३९ ॥

Segmented

संजात-रुधिरः च आजौ सात्वत-इषुभिः अर्दितः प्रचलन् धनुः उत्सृज्य न्यपतत् स्यन्दन-उत्तमे

Analysis

Word Lemma Parse
संजात संजन् pos=va,comp=y,f=part
रुधिरः रुधिर pos=n,g=m,c=1,n=s
pos=i
आजौ आजि pos=n,g=m,c=7,n=s
सात्वत सात्वत pos=n,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
प्रचलन् प्रचल् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
स्यन्दन स्यन्दन pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s