Original

सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः ।व्यसृजत्तं महाज्वालं संक्रुद्धमिव पन्नगम् ॥ ३७ ॥

Segmented

सुवर्ण-पुङ्खम् विशिखम् समाधाय स सात्यकिः व्यसृजत् तम् महा-ज्वालम् संक्रुद्धम् इव पन्नगम्

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खम् पुङ्ख pos=n,g=m,c=2,n=s
विशिखम् विशिख pos=n,g=m,c=2,n=s
समाधाय समाधा pos=vi
तद् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ज्वालम् ज्वाला pos=n,g=m,c=2,n=s
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s