Original

त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः ।विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः ॥ ३६ ॥

Segmented

त्रिषष्ट्या चतुरो अस्य अश्वान् सप्तभिः सारथिम् शरैः विव्याध निशितैः तूर्णम् सात्यकिः कृतवर्मणः

Analysis

Word Lemma Parse
त्रिषष्ट्या त्रिषष्टि pos=n,g=f,c=3,n=s
चतुरो चतुर् pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
तूर्णम् तूर्णम् pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कृतवर्मणः कृतवर्मन् pos=n,g=m,c=6,n=s