Original

सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ।समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः ॥ ३५ ॥

Segmented

सो ऽतिविद्धो बलवता शत्रुणा शत्रु-तापनः समकम्पत दुर्धर्षः क्षिति-कम्पे यथा अचलः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
शत्रुणा शत्रु pos=n,g=m,c=3,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
क्षिति क्षिति pos=n,comp=y
कम्पे कम्प pos=n,g=m,c=7,n=s
यथा यथा pos=i
अचलः अचल pos=n,g=m,c=1,n=s