Original

ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे ।प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनंजयम् ॥ ३४ ॥

Segmented

ततो ऽशीतिम् शिनेः पौत्रः सायकान् कृतवर्मणे प्राहिणोत् त्वरया युक्तो द्रष्टु-कामः धनंजयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽशीतिम् अशीति pos=n,g=f,c=2,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
पौत्रः पौत्र pos=n,g=m,c=1,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
कृतवर्मणे कृतवर्मन् pos=n,g=m,c=4,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
त्वरया त्वरा pos=n,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s