Original

रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् ।रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् ॥ ३३ ॥

Segmented

रुक्म-ध्वजः रुक्म-पृष्ठम् महद् विस्फार्य कार्मुकम् रुक्म-अङ्गदी रुक्म-वर्मा रुक्म-पुङ्खान् अवाकिरत्

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
रुक्म रुक्म pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
विस्फार्य विस्फारय् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
रुक्म रुक्म pos=n,comp=y
अङ्गदी अङ्गदिन् pos=a,g=m,c=1,n=s
रुक्म रुक्म pos=n,comp=y
वर्मा वर्मन् pos=n,g=m,c=1,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan