Original

चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः ।अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह ॥ ३२ ॥

Segmented

चतुरः च हय-उदारान् चतुर्भिः परम-इषुभिः अविध्यत् साधु-दान्तान् वै सैन्धवान् सात्वतस्य ह

Analysis

Word Lemma Parse
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
हय हय pos=n,comp=y
उदारान् उदार pos=a,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
परम परम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
साधु साधु pos=a,comp=y
दान्तान् दम् pos=va,g=m,c=2,n=p,f=part
वै वै pos=i
सैन्धवान् सैन्धव pos=n,g=m,c=2,n=p
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
pos=i