Original

कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् ।निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः ॥ ३१ ॥

Segmented

कृतवर्मा तु शैनेयम् षड्विंशत्या समार्पयत् निशितैः सायकैः तीक्ष्णैः यन्तारम् च अस्य सप्तभिः

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
षड्विंशत्या षड्विंशति pos=n,g=f,c=3,n=s
समार्पयत् समर्पय् pos=v,p=3,n=s,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
सायकैः सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p