Original

ततः परमसंक्रुद्धौ ज्वलन्ताविव पावकौ ।समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ॥ ३० ॥

Segmented

ततः परम-संक्रुद्धौ ज्वल् इव पावकौ समेयाताम् नर-व्याघ्रौ व्याघ्रौ इव तरस्विनौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
ज्वल् ज्वल् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
पावकौ पावक pos=n,g=m,c=1,n=d
समेयाताम् समे pos=v,p=3,n=d,l=lan
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
इव इव pos=i
तरस्विनौ तरस्विन् pos=a,g=m,c=1,n=d