Original

विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः ।विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा ॥ ३ ॥

Segmented

विकर्णः च अपि निशितैस् त्रिंशद्भिः कङ्क-पत्त्रिन् विव्याध सव्ये पार्श्वे तु स्तनाभ्याम् अन्तरे तथा

Analysis

Word Lemma Parse
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
निशितैस् निशा pos=va,g=m,c=3,n=p,f=part
त्रिंशद्भिः त्रिंशत् pos=n,g=,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सव्ये सव्य pos=a,g=m,c=7,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
तु तु pos=i
स्तनाभ्याम् स्तन pos=n,g=m,c=5,n=d
अन्तरे अन्तर pos=n,g=n,c=7,n=s
तथा तथा pos=i