Original

ततः प्रजविताश्वेन विधिवत्कल्पितेन च ।आससाद रणे भोजं प्रतिमानं धनुष्मताम् ॥ २९ ॥

Segmented

ततः प्रजवित-अश्वेन विधिवत् कल्पितेन च आससाद रणे भोजम् प्रतिमानम् धनुष्मताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रजवित प्रजवित pos=a,comp=y
अश्वेन अश्व pos=n,g=m,c=3,n=s
विधिवत् विधिवत् pos=i
कल्पितेन कल्पय् pos=va,g=m,c=3,n=s,f=part
pos=i
आससाद आसद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
भोजम् भोज pos=n,g=m,c=2,n=s
प्रतिमानम् प्रतिमान pos=n,g=n,c=2,n=s
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p