Original

कृतवर्मा रथेनैष द्रुतमापतते शरी ।प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ॥ २८ ॥

Segmented

कृतवर्मा रथेन एष द्रुतम् आपतते शरी प्रत्युद्याहि रथेन एनम् प्रवरम् सर्व-धन्विनाम्

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
द्रुतम् द्रुतम् pos=i
आपतते आपत् pos=v,p=3,n=s,l=lat
शरी शरिन् pos=a,g=m,c=1,n=s
प्रत्युद्याहि प्रत्युद्या pos=v,p=2,n=s,l=lot
रथेन रथ pos=n,g=m,c=3,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p