Original

विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः ।भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः ॥ २६ ॥

Segmented

विधुन्वानो धनुः-श्रेष्ठम् चोदयन् च एव वाजिनः भर्त्सयन् सारथिम् च उग्रम् याहि याहि इति स त्वरः

Analysis

Word Lemma Parse
विधुन्वानो विधू pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
चोदयन् चोदय् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
भर्त्सयन् भर्त्सय् pos=va,g=m,c=1,n=s,f=part
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
याहि या pos=v,p=2,n=s,l=lot
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s