Original

तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः ।अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ॥ २५ ॥

Segmented

तम् तु शब्दम् महत् श्रुत्वा कृतवर्मा महा-रथः अभ्ययात् सहसा तत्र यत्र आस्ते माधवः प्रभुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
सहसा सहसा pos=i
तत्र तत्र pos=i
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
माधवः माधव pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s