Original

हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे ।ग्रस्यमानं सात्यकिना खे सोममिव राहुणा ॥ २४ ॥

Segmented

हाहा-भूतम् जगत् च आसीत् दृष्ट्वा राजानम् आहवे ग्रस्यमानम् सात्यकिना खे सोमम् इव राहुणा

Analysis

Word Lemma Parse
हाहा हाहा pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
दृष्ट्वा दृश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
ग्रस्यमानम् ग्रस् pos=va,g=m,c=2,n=s,f=part
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
खे pos=n,g=n,c=7,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
इव इव pos=i
राहुणा राहु pos=n,g=m,c=3,n=s