Original

स वध्यमानः समरे शैनेयस्य शरोत्तमैः ।प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव ।आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ॥ २३ ॥

Segmented

स वध्यमानः समरे शैनेयस्य शर-उत्तमैः प्राद्रवत् सहसा राजन् पुत्रो दुर्योधनः ते आप्लुतः च ततो यानम् चित्रसेनस्य धन्विनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
शैनेयस्य शैनेय pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
सहसा सहस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
pos=i
ततो ततस् pos=i
यानम् यान pos=n,g=n,c=2,n=s
चित्रसेनस्य चित्रसेन pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s