Original

नागं मणिमयं चैव शरैर्ध्वजमपातयत् ।हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ।सारथिं पातयामास क्षुरप्रेण महायशाः ॥ २१ ॥

Segmented

नागम् मणि-मयम् च एव शरैः ध्वजम् अपातयत् हत्वा तु चतुरो वाहान् चतुर्भिः निशितैः शरैः सारथिम् पातयामास क्षुरप्रेण महा-यशाः

Analysis

Word Lemma Parse
नागम् नाग pos=a,g=m,c=2,n=s
मणि मणि pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
शरैः शर pos=n,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan
हत्वा हन् pos=vi
तु तु pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s