Original

दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः ।प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ॥ २० ॥

Segmented

दुर्योधनम् च त्वरितो विव्याध अष्टाभिः आशुगैः

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p