Original

तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः ।दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ॥ २ ॥

Segmented

तम् द्रोणः सप्तसप्तत्या जघान निशितैः शरैः दुर्मर्षणो द्वादशभिः दुःसहो दशभिः शरैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सप्तसप्तत्या सप्तसप्तति pos=n,g=f,c=3,n=s
जघान हन् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
दुर्मर्षणो दुर्मर्षण pos=n,g=m,c=1,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
दुःसहो दुःसह pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p