Original

स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः ।एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥ १९ ॥

Segmented

स छाद्यमानो बहुभिः ते पुत्रैः महा-रथैः एकैकम् पञ्चभिः विद्ध्वा पुनः विव्याध सप्तभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छाद्यमानो छादय् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
एकैकम् एकैक pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p