Original

पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः ।सात्वतं शरवर्षेण छादयामासुरञ्जसा ॥ १८ ॥

Segmented

पीडितम् नृपतिम् दृष्ट्वा तव पुत्रा महा-रथाः सात्वतम् शर-वर्षेण छादयामासुः अञ्जसा

Analysis

Word Lemma Parse
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
नृपतिम् नृपति pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
छादयामासुः छादय् pos=v,p=3,n=p,l=lit
अञ्जसा अञ्जसा pos=i