Original

सोऽतिविद्धो बलवता पुत्रेण तव धन्विना ।अमर्षवशमापन्नस्तव पुत्रमपीडयत् ॥ १७ ॥

Segmented

सो ऽतिविद्धो बलवता पुत्रेण तव धन्विना अमर्ष-वशम् आपन्नः ते पुत्रम् अपीडयत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan