Original

निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा ।नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ॥ १५ ॥

Segmented

निर्भिन्नः च शरैः तेन द्विषता क्षिप्रकारिणा न अमृष्यत रणे राजा शत्रोः विजय-लक्षणम्

Analysis

Word Lemma Parse
निर्भिन्नः निर्भिद् pos=va,g=m,c=1,n=s,f=part
pos=i
शरैः शर pos=n,g=m,c=3,n=p
तेन तद् pos=n,g=m,c=3,n=s
द्विषता द्विष् pos=va,g=m,c=3,n=s,f=part
क्षिप्रकारिणा क्षिप्रकारिन् pos=a,g=m,c=3,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
विजय विजय pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s