Original

सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव ।शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥ १३ ॥

Segmented

सात्वतेन च बाण-ओघैः निर्विद्धः तनयः ते शातकुम्भ-मय-आपीडः बभौ यूप इव उच्छ्रितः

Analysis

Word Lemma Parse
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
pos=i
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
निर्विद्धः निर्व्यध् pos=va,g=m,c=1,n=s,f=part
तनयः तनय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शातकुम्भ शातकुम्भ pos=n,comp=y
मय मय pos=a,comp=y
आपीडः आपीड pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
यूप यूप pos=n,g=m,c=1,n=s
इव इव pos=i
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part