Original

सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत ।अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ॥ १२ ॥

Segmented

सात्यकिः कुरु-राजेन निर्विद्धो बहु अशोभत अस्रवद् रुधिरम् भूरि स्व-रसम् चन्दनो यथा

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
निर्विद्धो निर्व्यध् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
अस्रवद् स्रु pos=v,p=3,n=s,l=lan
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
भूरि भूरि pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
रसम् रस pos=n,g=m,c=2,n=s
चन्दनो चन्दन pos=n,g=m,c=1,n=s
यथा यथा pos=i