Original

विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान् ।अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥ ११ ॥

Segmented

विमुञ्चन्तौ शरान् तीक्ष्णान् संदधानौ च सायकान् अदृश्यम् समरे ऽन्योन्यम् चक्रतुः तौ महा-रथा

Analysis

Word Lemma Parse
विमुञ्चन्तौ विमुच् pos=va,g=m,c=1,n=d,f=part
शरान् शर pos=n,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
संदधानौ संधा pos=va,g=m,c=1,n=d,f=part
pos=i
सायकान् सायक pos=n,g=m,c=2,n=p
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d