Original

राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् ।शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः ॥ १० ॥

Segmented

राजानम् सर्व-लोकस्य सर्व-शस्त्रभृताम् वरम् शरैः अभ्याहनद् गाढम् ततो युद्धम् अभूत् तयोः

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
अभ्याहनद् अभ्याहन् pos=v,p=3,n=s,l=lun
गाढम् गाढम् pos=i
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तयोः तद् pos=n,g=m,c=6,n=d