Original

शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् ।अतीत्य स महाराज द्रोणानीकमहार्णवम् ॥ ९ ॥

Segmented

शृणु राजन् यद् अकरोत् तव सैन्येषु वीर्यवान् अतीत्य स महा-राज द्रोण-अनीक-महा-अर्णवम्

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अतीत्य अती pos=vi
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोण द्रोण pos=n,comp=y
अनीक अनीक pos=n,comp=y
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s