Original

साभज्यताथ पृतना शैनेयशरपीडिता ।ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः ॥ ८ ॥

Segmented

सा अभज्यत अथ पृतना शैनेय-शर-पीडिता ततः प्रायाद् वै त्वरितः सात्यकिः सत्य-विक्रमः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अभज्यत भञ्ज् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
पृतना पृतना pos=n,g=f,c=1,n=s
शैनेय शैनेय pos=n,comp=y
शर शर pos=n,comp=y
पीडिता पीडय् pos=va,g=f,c=1,n=s,f=part
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
वै वै pos=i
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s