Original

ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः ।सेनामस्यार्दयामास शरैः संनतपर्वभिः ॥ ७ ॥

Segmented

ततस् तम् विरथम् कृत्वा सात्यकिः सत्य-विक्रमः सेनाम् अस्य अर्दयामास शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अर्दयामास अर्दय् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p