Original

ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः ।पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः ॥ ६ ॥

Segmented

पृष्ठरक्षम् तथा सूतम् अविध्यत् निशितैः शरैः

Analysis

Word Lemma Parse
पृष्ठरक्षम् पृष्ठरक्ष pos=n,g=m,c=2,n=s
तथा तथा pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p