Original

ततः प्रववृते युद्धं कुरूणां सात्वतस्य च ।द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् ॥ ५४ ॥

Segmented

ततः प्रववृते युद्धम् कुरूणाम् सात्वतस्य च द्रोणस्य च रणे राजन् घोरम् देवासुर-उपमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
देवासुर देवासुर pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s