Original

तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुंगवाः ।द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन् ॥ ५३ ॥

Segmented

तम् उदीर्णम् तथा दृष्ट्वा शैनेयम् कुरु-पुंगवाः द्रोणेन एव सह क्रुद्धाः सात्यकिम् पर्यवारयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उदीर्णम् उदीर् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
एव एव pos=i
सह सह pos=i
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan