Original

एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः ।अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् ॥ ५२ ॥

Segmented

एतस्मिन्न् अन्तरे राजन् द्रोणः शस्त्रभृताम् वरः अभ्ययात् जवनैः अश्वैः युयुधानम् महा-रथम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s