Original

विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः ।पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ॥ ५१ ॥

Segmented

विमुखाः च अभ्यधावन्त तव योधाः समन्ततः पलायने कृत-उत्साहाः निरुत्साहा द्विषत्-जये

Analysis

Word Lemma Parse
विमुखाः विमुख pos=a,g=m,c=1,n=p
pos=i
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
तव त्वद् pos=n,g=,c=6,n=s
योधाः योध pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
पलायने पलायन pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
निरुत्साहा निरुत्साह pos=a,g=m,c=1,n=p
द्विषत् द्विष् pos=va,comp=y,f=part
जये जय pos=n,g=m,c=7,n=s