Original

ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे ।प्रेषयामास समरे शरांश्च चतुरोऽपरान् ॥ ५ ॥

Segmented

ततः सु निशितम् भल्लम् शैनेयः कृतवर्मणे प्रेषयामास समरे शरान् च चतुरो ऽपरान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
भल्लम् भल्ल pos=n,g=m,c=2,n=s
शैनेयः शैनेय pos=n,g=m,c=1,n=s
कृतवर्मणे कृतवर्मन् pos=n,g=m,c=4,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
ऽपरान् अपर pos=n,g=m,c=2,n=p