Original

शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् ।घोरमार्तस्वरं कृत्वा विदुद्राव महागजः ॥ ४९ ॥

Segmented

शर-अर्दितः सात्वतेन मर्दमानः स्व-वाहिनीम् घोरम् आर्त-स्वरम् कृत्वा विदुद्राव महा-गजः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
मर्दमानः मृद् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
विदुद्राव विद्रु pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s