Original

रुधिरेणावसिक्ताङ्गो जलसंधस्य कुञ्जरः ।विलम्बमानमवहत्संश्लिष्टं परमासनम् ॥ ४८ ॥

Segmented

रुधिरेण अवसिच्-अङ्गः जलसंधस्य कुञ्जरः विलम्बमानम् अवहत् संश्लिष्टम् परम् आसनम्

Analysis

Word Lemma Parse
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अवसिच् अवसिच् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
जलसंधस्य जलसंध pos=n,g=m,c=6,n=s
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
विलम्बमानम् विलम्ब् pos=va,g=n,c=2,n=s,f=part
अवहत् वह् pos=v,p=3,n=s,l=lan
संश्लिष्टम् संश्लिष् pos=va,g=n,c=2,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s