Original

जलसंधं निहत्याजौ त्वरमाणस्तु सात्वतः ।नैषादिं पातयामास गजस्कन्धाद्विशां पते ॥ ४७ ॥

Segmented

जलसंधम् निहत्य आजौ त्वरमाणः तु सात्वतः नैषादिम् पातयामास गज-स्कन्धात् विशाम् पते

Analysis

Word Lemma Parse
जलसंधम् जलसंध pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
नैषादिम् नैषाद pos=a,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
गज गज pos=n,comp=y
स्कन्धात् स्कन्ध pos=n,g=m,c=5,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s