Original

तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् ।द्विरदं जलसंधस्य रुधिरेणाभ्यषिञ्चत ॥ ४६ ॥

Segmented

तत् पातित-शिरः-बाहु-कबन्धम् भीम-दर्शनम् द्वि-रदम् जलसंधस्य रुधिरेण अभ्यषिञ्चत

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
पातित पातय् pos=va,comp=y,f=part
शिरः शिरस् pos=n,comp=y
बाहु बाहु pos=n,comp=y
कबन्धम् कबन्ध pos=n,g=n,c=1,n=s
भीम भीम pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
द्वि द्वि pos=n,comp=y
रदम् रद pos=n,g=n,c=1,n=s
जलसंधस्य जलसंध pos=n,g=m,c=6,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अभ्यषिञ्चत अभिषिच् pos=v,p=3,n=s,l=lan