Original

अथान्यद्धनुरादाय सर्वकायावदारणम् ।शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् ।विस्फार्य विव्यधे क्रुद्धो जलसंधं शरेण ह ॥ ४२ ॥

Segmented

अथ अन्यत् धनुः आदाय सर्व-काय-अवदारणम् शाल-स्कन्ध-प्रतीकाशम् इन्द्र-अशनि-सम-स्वनम् विस्फार्य विव्यधे क्रुद्धो जलसंधम् शरेण ह

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सर्व सर्व pos=n,comp=y
काय काय pos=n,comp=y
अवदारणम् अवदारण pos=n,g=n,c=2,n=s
शाल शाल pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
प्रतीकाशम् प्रतीकाश pos=n,g=n,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=n,c=2,n=s
विस्फार्य विस्फारय् pos=vi
विव्यधे व्यध् pos=v,p=3,n=s,l=lit
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
जलसंधम् जलसंध pos=n,g=m,c=2,n=s
शरेण शर pos=n,g=m,c=3,n=s
pos=i