Original

शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम् ।अलातचक्रवच्चैव व्यरोचत महीं गतः ॥ ४१ ॥

Segmented

शैनेयस्य धनुः छित्त्वा स खड्गो न्यपतत् महीम् अलात-चक्र-वत् च एव व्यरोचत महीम् गतः

Analysis

Word Lemma Parse
शैनेयस्य शैनेय pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
तद् pos=n,g=m,c=1,n=s
खड्गो खड्ग pos=n,g=m,c=1,n=s
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
महीम् मही pos=n,g=f,c=2,n=s
अलात अलात pos=n,comp=y
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
pos=i
एव एव pos=i
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
महीम् मही pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part