Original

प्रगृह्य तु ततः खड्गं जलसंधो महाबलः ।आर्षभं चर्म च महच्छतचन्द्रमलंकृतम् ।तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह ॥ ४० ॥

Segmented

प्रगृह्य तु ततः खड्गम् जलसंधो महा-बलः आर्षभम् चर्म च महत् शत-चन्द्रम् अलंकृतम् तत आविध्य तम् खड्गम् सात्वताय उत्ससर्ज ह

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
तु तु pos=i
ततः ततस् pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
जलसंधो जलसंध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आर्षभम् आर्षभ pos=a,g=n,c=2,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
महत् महत् pos=a,g=n,c=2,n=s
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=n,c=2,n=s
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
तत ततस् pos=i
आविध्य आव्यध् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
सात्वताय सात्वत pos=n,g=m,c=4,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
pos=i