Original

कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः ।अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुध्यत सात्यकिः ॥ ४ ॥

Segmented

कृतवर्मा तु हार्दिक्यः शैनेयम् निशितैः शरैः अवाकिरत् सु संक्रुद्धः ततस् ऽक्रुध्यत सात्यकिः

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ऽक्रुध्यत क्रुध् pos=v,p=3,n=s,l=lan
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s