Original

निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः ।त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसंधमताडयत् ॥ ३९ ॥

Segmented

निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्य-विक्रमः त्रिंशद्भिः विशिखैः तीक्ष्णैः जलसंधम् अताडयत्

Analysis

Word Lemma Parse
निर्भिन्ने निर्भिद् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
भुजे भुज pos=n,g=m,c=7,n=s
सव्ये सव्य pos=a,g=m,c=7,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
त्रिंशद्भिः त्रिंशत् pos=n,g=,c=3,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
जलसंधम् जलसंध pos=n,g=m,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan